Declension table of ?śubhaga

Deva

MasculineSingularDualPlural
Nominativeśubhagaḥ śubhagau śubhagāḥ
Vocativeśubhaga śubhagau śubhagāḥ
Accusativeśubhagam śubhagau śubhagān
Instrumentalśubhagena śubhagābhyām śubhagaiḥ śubhagebhiḥ
Dativeśubhagāya śubhagābhyām śubhagebhyaḥ
Ablativeśubhagāt śubhagābhyām śubhagebhyaḥ
Genitiveśubhagasya śubhagayoḥ śubhagānām
Locativeśubhage śubhagayoḥ śubhageṣu

Compound śubhaga -

Adverb -śubhagam -śubhagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria