Declension table of ?śubhadhara

Deva

MasculineSingularDualPlural
Nominativeśubhadharaḥ śubhadharau śubhadharāḥ
Vocativeśubhadhara śubhadharau śubhadharāḥ
Accusativeśubhadharam śubhadharau śubhadharān
Instrumentalśubhadhareṇa śubhadharābhyām śubhadharaiḥ śubhadharebhiḥ
Dativeśubhadharāya śubhadharābhyām śubhadharebhyaḥ
Ablativeśubhadharāt śubhadharābhyām śubhadharebhyaḥ
Genitiveśubhadharasya śubhadharayoḥ śubhadharāṇām
Locativeśubhadhare śubhadharayoḥ śubhadhareṣu

Compound śubhadhara -

Adverb -śubhadharam -śubhadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria