Declension table of ?śubhadhāraṇā

Deva

FeminineSingularDualPlural
Nominativeśubhadhāraṇā śubhadhāraṇe śubhadhāraṇāḥ
Vocativeśubhadhāraṇe śubhadhāraṇe śubhadhāraṇāḥ
Accusativeśubhadhāraṇām śubhadhāraṇe śubhadhāraṇāḥ
Instrumentalśubhadhāraṇayā śubhadhāraṇābhyām śubhadhāraṇābhiḥ
Dativeśubhadhāraṇāyai śubhadhāraṇābhyām śubhadhāraṇābhyaḥ
Ablativeśubhadhāraṇāyāḥ śubhadhāraṇābhyām śubhadhāraṇābhyaḥ
Genitiveśubhadhāraṇāyāḥ śubhadhāraṇayoḥ śubhadhāraṇānām
Locativeśubhadhāraṇāyām śubhadhāraṇayoḥ śubhadhāraṇāsu

Adverb -śubhadhāraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria