Declension table of ?śubhadhāraṇa

Deva

NeuterSingularDualPlural
Nominativeśubhadhāraṇam śubhadhāraṇe śubhadhāraṇāni
Vocativeśubhadhāraṇa śubhadhāraṇe śubhadhāraṇāni
Accusativeśubhadhāraṇam śubhadhāraṇe śubhadhāraṇāni
Instrumentalśubhadhāraṇena śubhadhāraṇābhyām śubhadhāraṇaiḥ
Dativeśubhadhāraṇāya śubhadhāraṇābhyām śubhadhāraṇebhyaḥ
Ablativeśubhadhāraṇāt śubhadhāraṇābhyām śubhadhāraṇebhyaḥ
Genitiveśubhadhāraṇasya śubhadhāraṇayoḥ śubhadhāraṇānām
Locativeśubhadhāraṇe śubhadhāraṇayoḥ śubhadhāraṇeṣu

Compound śubhadhāraṇa -

Adverb -śubhadhāraṇam -śubhadhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria