Declension table of ?śubhadarśanā

Deva

FeminineSingularDualPlural
Nominativeśubhadarśanā śubhadarśane śubhadarśanāḥ
Vocativeśubhadarśane śubhadarśane śubhadarśanāḥ
Accusativeśubhadarśanām śubhadarśane śubhadarśanāḥ
Instrumentalśubhadarśanayā śubhadarśanābhyām śubhadarśanābhiḥ
Dativeśubhadarśanāyai śubhadarśanābhyām śubhadarśanābhyaḥ
Ablativeśubhadarśanāyāḥ śubhadarśanābhyām śubhadarśanābhyaḥ
Genitiveśubhadarśanāyāḥ śubhadarśanayoḥ śubhadarśanānām
Locativeśubhadarśanāyām śubhadarśanayoḥ śubhadarśanāsu

Adverb -śubhadarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria