Declension table of ?śubhadarśana

Deva

NeuterSingularDualPlural
Nominativeśubhadarśanam śubhadarśane śubhadarśanāni
Vocativeśubhadarśana śubhadarśane śubhadarśanāni
Accusativeśubhadarśanam śubhadarśane śubhadarśanāni
Instrumentalśubhadarśanena śubhadarśanābhyām śubhadarśanaiḥ
Dativeśubhadarśanāya śubhadarśanābhyām śubhadarśanebhyaḥ
Ablativeśubhadarśanāt śubhadarśanābhyām śubhadarśanebhyaḥ
Genitiveśubhadarśanasya śubhadarśanayoḥ śubhadarśanānām
Locativeśubhadarśane śubhadarśanayoḥ śubhadarśaneṣu

Compound śubhadarśana -

Adverb -śubhadarśanam -śubhadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria