Declension table of ?śubhadarśā

Deva

FeminineSingularDualPlural
Nominativeśubhadarśā śubhadarśe śubhadarśāḥ
Vocativeśubhadarśe śubhadarśe śubhadarśāḥ
Accusativeśubhadarśām śubhadarśe śubhadarśāḥ
Instrumentalśubhadarśayā śubhadarśābhyām śubhadarśābhiḥ
Dativeśubhadarśāyai śubhadarśābhyām śubhadarśābhyaḥ
Ablativeśubhadarśāyāḥ śubhadarśābhyām śubhadarśābhyaḥ
Genitiveśubhadarśāyāḥ śubhadarśayoḥ śubhadarśānām
Locativeśubhadarśāyām śubhadarśayoḥ śubhadarśāsu

Adverb -śubhadarśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria