Declension table of ?śubhadantī

Deva

FeminineSingularDualPlural
Nominativeśubhadantī śubhadantyau śubhadantyaḥ
Vocativeśubhadanti śubhadantyau śubhadantyaḥ
Accusativeśubhadantīm śubhadantyau śubhadantīḥ
Instrumentalśubhadantyā śubhadantībhyām śubhadantībhiḥ
Dativeśubhadantyai śubhadantībhyām śubhadantībhyaḥ
Ablativeśubhadantyāḥ śubhadantībhyām śubhadantībhyaḥ
Genitiveśubhadantyāḥ śubhadantyoḥ śubhadantīnām
Locativeśubhadantyām śubhadantyoḥ śubhadantīṣu

Compound śubhadanti - śubhadantī -

Adverb -śubhadanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria