Declension table of ?śubhadanta

Deva

NeuterSingularDualPlural
Nominativeśubhadantam śubhadante śubhadantāni
Vocativeśubhadanta śubhadante śubhadantāni
Accusativeśubhadantam śubhadante śubhadantāni
Instrumentalśubhadantena śubhadantābhyām śubhadantaiḥ
Dativeśubhadantāya śubhadantābhyām śubhadantebhyaḥ
Ablativeśubhadantāt śubhadantābhyām śubhadantebhyaḥ
Genitiveśubhadantasya śubhadantayoḥ śubhadantānām
Locativeśubhadante śubhadantayoḥ śubhadanteṣu

Compound śubhadanta -

Adverb -śubhadantam -śubhadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria