Declension table of ?śubhadanta

Deva

MasculineSingularDualPlural
Nominativeśubhadantaḥ śubhadantau śubhadantāḥ
Vocativeśubhadanta śubhadantau śubhadantāḥ
Accusativeśubhadantam śubhadantau śubhadantān
Instrumentalśubhadantena śubhadantābhyām śubhadantaiḥ śubhadantebhiḥ
Dativeśubhadantāya śubhadantābhyām śubhadantebhyaḥ
Ablativeśubhadantāt śubhadantābhyām śubhadantebhyaḥ
Genitiveśubhadantasya śubhadantayoḥ śubhadantānām
Locativeśubhadante śubhadantayoḥ śubhadanteṣu

Compound śubhadanta -

Adverb -śubhadantam -śubhadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria