Declension table of ?śubhadāyinī

Deva

FeminineSingularDualPlural
Nominativeśubhadāyinī śubhadāyinyau śubhadāyinyaḥ
Vocativeśubhadāyini śubhadāyinyau śubhadāyinyaḥ
Accusativeśubhadāyinīm śubhadāyinyau śubhadāyinīḥ
Instrumentalśubhadāyinyā śubhadāyinībhyām śubhadāyinībhiḥ
Dativeśubhadāyinyai śubhadāyinībhyām śubhadāyinībhyaḥ
Ablativeśubhadāyinyāḥ śubhadāyinībhyām śubhadāyinībhyaḥ
Genitiveśubhadāyinyāḥ śubhadāyinyoḥ śubhadāyinīnām
Locativeśubhadāyinyām śubhadāyinyoḥ śubhadāyinīṣu

Compound śubhadāyini - śubhadāyinī -

Adverb -śubhadāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria