Declension table of ?śubhadāyin

Deva

NeuterSingularDualPlural
Nominativeśubhadāyi śubhadāyinī śubhadāyīni
Vocativeśubhadāyin śubhadāyi śubhadāyinī śubhadāyīni
Accusativeśubhadāyi śubhadāyinī śubhadāyīni
Instrumentalśubhadāyinā śubhadāyibhyām śubhadāyibhiḥ
Dativeśubhadāyine śubhadāyibhyām śubhadāyibhyaḥ
Ablativeśubhadāyinaḥ śubhadāyibhyām śubhadāyibhyaḥ
Genitiveśubhadāyinaḥ śubhadāyinoḥ śubhadāyinām
Locativeśubhadāyini śubhadāyinoḥ śubhadāyiṣu

Compound śubhadāyi -

Adverb -śubhadāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria