Declension table of ?śubhadārumayī

Deva

FeminineSingularDualPlural
Nominativeśubhadārumayī śubhadārumayyau śubhadārumayyaḥ
Vocativeśubhadārumayi śubhadārumayyau śubhadārumayyaḥ
Accusativeśubhadārumayīm śubhadārumayyau śubhadārumayīḥ
Instrumentalśubhadārumayyā śubhadārumayībhyām śubhadārumayībhiḥ
Dativeśubhadārumayyai śubhadārumayībhyām śubhadārumayībhyaḥ
Ablativeśubhadārumayyāḥ śubhadārumayībhyām śubhadārumayībhyaḥ
Genitiveśubhadārumayyāḥ śubhadārumayyoḥ śubhadārumayīṇām
Locativeśubhadārumayyām śubhadārumayyoḥ śubhadārumayīṣu

Compound śubhadārumayi - śubhadārumayī -

Adverb -śubhadārumayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria