Declension table of ?śubhadā

Deva

FeminineSingularDualPlural
Nominativeśubhadā śubhade śubhadāḥ
Vocativeśubhade śubhade śubhadāḥ
Accusativeśubhadām śubhade śubhadāḥ
Instrumentalśubhadayā śubhadābhyām śubhadābhiḥ
Dativeśubhadāyai śubhadābhyām śubhadābhyaḥ
Ablativeśubhadāyāḥ śubhadābhyām śubhadābhyaḥ
Genitiveśubhadāyāḥ śubhadayoḥ śubhadānām
Locativeśubhadāyām śubhadayoḥ śubhadāsu

Adverb -śubhadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria