Declension table of ?śubhada

Deva

NeuterSingularDualPlural
Nominativeśubhadam śubhade śubhadāni
Vocativeśubhada śubhade śubhadāni
Accusativeśubhadam śubhade śubhadāni
Instrumentalśubhadena śubhadābhyām śubhadaiḥ
Dativeśubhadāya śubhadābhyām śubhadebhyaḥ
Ablativeśubhadāt śubhadābhyām śubhadebhyaḥ
Genitiveśubhadasya śubhadayoḥ śubhadānām
Locativeśubhade śubhadayoḥ śubhadeṣu

Compound śubhada -

Adverb -śubhadam -śubhadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria