Declension table of ?śubhada

Deva

MasculineSingularDualPlural
Nominativeśubhadaḥ śubhadau śubhadāḥ
Vocativeśubhada śubhadau śubhadāḥ
Accusativeśubhadam śubhadau śubhadān
Instrumentalśubhadena śubhadābhyām śubhadaiḥ śubhadebhiḥ
Dativeśubhadāya śubhadābhyām śubhadebhyaḥ
Ablativeśubhadāt śubhadābhyām śubhadebhyaḥ
Genitiveśubhadasya śubhadayoḥ śubhadānām
Locativeśubhade śubhadayoḥ śubhadeṣu

Compound śubhada -

Adverb -śubhadam -śubhadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria