Declension table of ?śubhadṛḍhavratā

Deva

FeminineSingularDualPlural
Nominativeśubhadṛḍhavratā śubhadṛḍhavrate śubhadṛḍhavratāḥ
Vocativeśubhadṛḍhavrate śubhadṛḍhavrate śubhadṛḍhavratāḥ
Accusativeśubhadṛḍhavratām śubhadṛḍhavrate śubhadṛḍhavratāḥ
Instrumentalśubhadṛḍhavratayā śubhadṛḍhavratābhyām śubhadṛḍhavratābhiḥ
Dativeśubhadṛḍhavratāyai śubhadṛḍhavratābhyām śubhadṛḍhavratābhyaḥ
Ablativeśubhadṛḍhavratāyāḥ śubhadṛḍhavratābhyām śubhadṛḍhavratābhyaḥ
Genitiveśubhadṛḍhavratāyāḥ śubhadṛḍhavratayoḥ śubhadṛḍhavratānām
Locativeśubhadṛḍhavratāyām śubhadṛḍhavratayoḥ śubhadṛḍhavratāsu

Adverb -śubhadṛḍhavratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria