Declension table of ?śubhadṛḍhavrata

Deva

NeuterSingularDualPlural
Nominativeśubhadṛḍhavratam śubhadṛḍhavrate śubhadṛḍhavratāni
Vocativeśubhadṛḍhavrata śubhadṛḍhavrate śubhadṛḍhavratāni
Accusativeśubhadṛḍhavratam śubhadṛḍhavrate śubhadṛḍhavratāni
Instrumentalśubhadṛḍhavratena śubhadṛḍhavratābhyām śubhadṛḍhavrataiḥ
Dativeśubhadṛḍhavratāya śubhadṛḍhavratābhyām śubhadṛḍhavratebhyaḥ
Ablativeśubhadṛḍhavratāt śubhadṛḍhavratābhyām śubhadṛḍhavratebhyaḥ
Genitiveśubhadṛḍhavratasya śubhadṛḍhavratayoḥ śubhadṛḍhavratānām
Locativeśubhadṛḍhavrate śubhadṛḍhavratayoḥ śubhadṛḍhavrateṣu

Compound śubhadṛḍhavrata -

Adverb -śubhadṛḍhavratam -śubhadṛḍhavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria