Declension table of ?śubhadṛḍhavrata

Deva

MasculineSingularDualPlural
Nominativeśubhadṛḍhavrataḥ śubhadṛḍhavratau śubhadṛḍhavratāḥ
Vocativeśubhadṛḍhavrata śubhadṛḍhavratau śubhadṛḍhavratāḥ
Accusativeśubhadṛḍhavratam śubhadṛḍhavratau śubhadṛḍhavratān
Instrumentalśubhadṛḍhavratena śubhadṛḍhavratābhyām śubhadṛḍhavrataiḥ śubhadṛḍhavratebhiḥ
Dativeśubhadṛḍhavratāya śubhadṛḍhavratābhyām śubhadṛḍhavratebhyaḥ
Ablativeśubhadṛḍhavratāt śubhadṛḍhavratābhyām śubhadṛḍhavratebhyaḥ
Genitiveśubhadṛḍhavratasya śubhadṛḍhavratayoḥ śubhadṛḍhavratānām
Locativeśubhadṛḍhavrate śubhadṛḍhavratayoḥ śubhadṛḍhavrateṣu

Compound śubhadṛḍhavrata -

Adverb -śubhadṛḍhavratam -śubhadṛḍhavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria