Declension table of ?śubhacandra

Deva

MasculineSingularDualPlural
Nominativeśubhacandraḥ śubhacandrau śubhacandrāḥ
Vocativeśubhacandra śubhacandrau śubhacandrāḥ
Accusativeśubhacandram śubhacandrau śubhacandrān
Instrumentalśubhacandreṇa śubhacandrābhyām śubhacandraiḥ śubhacandrebhiḥ
Dativeśubhacandrāya śubhacandrābhyām śubhacandrebhyaḥ
Ablativeśubhacandrāt śubhacandrābhyām śubhacandrebhyaḥ
Genitiveśubhacandrasya śubhacandrayoḥ śubhacandrāṇām
Locativeśubhacandre śubhacandrayoḥ śubhacandreṣu

Compound śubhacandra -

Adverb -śubhacandram -śubhacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria