Declension table of ?śubhabhrū

Deva

MasculineSingularDualPlural
Nominativeśubhabhrūḥ śubhabhruvau śubhabhruvaḥ
Vocativeśubhabhrūḥ śubhabhru śubhabhruvau śubhabhruvaḥ
Accusativeśubhabhruvam śubhabhruvau śubhabhruvaḥ
Instrumentalśubhabhruvā śubhabhrūbhyām śubhabhrūbhiḥ
Dativeśubhabhruvai śubhabhruve śubhabhrūbhyām śubhabhrūbhyaḥ
Ablativeśubhabhruvāḥ śubhabhruvaḥ śubhabhrūbhyām śubhabhrūbhyaḥ
Genitiveśubhabhruvāḥ śubhabhruvaḥ śubhabhruvoḥ śubhabhrūṇām śubhabhruvām
Locativeśubhabhruvi śubhabhruvām śubhabhruvoḥ śubhabhrūṣu

Compound śubhabhrū -

Adverb -śubhabhru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria