Declension table of ?śubhabhāvanā

Deva

FeminineSingularDualPlural
Nominativeśubhabhāvanā śubhabhāvane śubhabhāvanāḥ
Vocativeśubhabhāvane śubhabhāvane śubhabhāvanāḥ
Accusativeśubhabhāvanām śubhabhāvane śubhabhāvanāḥ
Instrumentalśubhabhāvanayā śubhabhāvanābhyām śubhabhāvanābhiḥ
Dativeśubhabhāvanāyai śubhabhāvanābhyām śubhabhāvanābhyaḥ
Ablativeśubhabhāvanāyāḥ śubhabhāvanābhyām śubhabhāvanābhyaḥ
Genitiveśubhabhāvanāyāḥ śubhabhāvanayoḥ śubhabhāvanānām
Locativeśubhabhāvanāyām śubhabhāvanayoḥ śubhabhāvanāsu

Adverb -śubhabhāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria