Declension table of ?śubhāśubhayoga

Deva

MasculineSingularDualPlural
Nominativeśubhāśubhayogaḥ śubhāśubhayogau śubhāśubhayogāḥ
Vocativeśubhāśubhayoga śubhāśubhayogau śubhāśubhayogāḥ
Accusativeśubhāśubhayogam śubhāśubhayogau śubhāśubhayogān
Instrumentalśubhāśubhayogena śubhāśubhayogābhyām śubhāśubhayogaiḥ śubhāśubhayogebhiḥ
Dativeśubhāśubhayogāya śubhāśubhayogābhyām śubhāśubhayogebhyaḥ
Ablativeśubhāśubhayogāt śubhāśubhayogābhyām śubhāśubhayogebhyaḥ
Genitiveśubhāśubhayogasya śubhāśubhayogayoḥ śubhāśubhayogānām
Locativeśubhāśubhayoge śubhāśubhayogayoḥ śubhāśubhayogeṣu

Compound śubhāśubhayoga -

Adverb -śubhāśubhayogam -śubhāśubhayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria