Declension table of ?śubhāśis

Deva

MasculineSingularDualPlural
Nominativeśubhāśīḥ śubhāśiṣau śubhāśiṣaḥ
Vocativeśubhāśīḥ śubhāśiṣau śubhāśiṣaḥ
Accusativeśubhāśiṣam śubhāśiṣau śubhāśiṣaḥ
Instrumentalśubhāśiṣā śubhāśīrbhyām śubhāśīrbhiḥ
Dativeśubhāśiṣe śubhāśīrbhyām śubhāśīrbhyaḥ
Ablativeśubhāśiṣaḥ śubhāśīrbhyām śubhāśīrbhyaḥ
Genitiveśubhāśiṣaḥ śubhāśiṣoḥ śubhāśiṣām
Locativeśubhāśiṣi śubhāśiṣoḥ śubhāśīṣṣu śubhāśīḥṣu

Compound śubhāśī - śubhāśīr -

Adverb -śubhāśis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria