Declension table of ?śubhāśīrvacana

Deva

NeuterSingularDualPlural
Nominativeśubhāśīrvacanam śubhāśīrvacane śubhāśīrvacanāni
Vocativeśubhāśīrvacana śubhāśīrvacane śubhāśīrvacanāni
Accusativeśubhāśīrvacanam śubhāśīrvacane śubhāśīrvacanāni
Instrumentalśubhāśīrvacanena śubhāśīrvacanābhyām śubhāśīrvacanaiḥ
Dativeśubhāśīrvacanāya śubhāśīrvacanābhyām śubhāśīrvacanebhyaḥ
Ablativeśubhāśīrvacanāt śubhāśīrvacanābhyām śubhāśīrvacanebhyaḥ
Genitiveśubhāśīrvacanasya śubhāśīrvacanayoḥ śubhāśīrvacanānām
Locativeśubhāśīrvacane śubhāśīrvacanayoḥ śubhāśīrvacaneṣu

Compound śubhāśīrvacana -

Adverb -śubhāśīrvacanam -śubhāśīrvacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria