Declension table of ?śubhāśiṣā

Deva

FeminineSingularDualPlural
Nominativeśubhāśiṣā śubhāśiṣe śubhāśiṣāḥ
Vocativeśubhāśiṣe śubhāśiṣe śubhāśiṣāḥ
Accusativeśubhāśiṣām śubhāśiṣe śubhāśiṣāḥ
Instrumentalśubhāśiṣayā śubhāśiṣābhyām śubhāśiṣābhiḥ
Dativeśubhāśiṣāyai śubhāśiṣābhyām śubhāśiṣābhyaḥ
Ablativeśubhāśiṣāyāḥ śubhāśiṣābhyām śubhāśiṣābhyaḥ
Genitiveśubhāśiṣāyāḥ śubhāśiṣayoḥ śubhāśiṣāṇām
Locativeśubhāśiṣāyām śubhāśiṣayoḥ śubhāśiṣāsu

Adverb -śubhāśiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria