Declension table of ?śubhāśayā

Deva

FeminineSingularDualPlural
Nominativeśubhāśayā śubhāśaye śubhāśayāḥ
Vocativeśubhāśaye śubhāśaye śubhāśayāḥ
Accusativeśubhāśayām śubhāśaye śubhāśayāḥ
Instrumentalśubhāśayayā śubhāśayābhyām śubhāśayābhiḥ
Dativeśubhāśayāyai śubhāśayābhyām śubhāśayābhyaḥ
Ablativeśubhāśayāyāḥ śubhāśayābhyām śubhāśayābhyaḥ
Genitiveśubhāśayāyāḥ śubhāśayayoḥ śubhāśayānām
Locativeśubhāśayāyām śubhāśayayoḥ śubhāśayāsu

Adverb -śubhāśayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria