Declension table of ?śubhāvahā

Deva

FeminineSingularDualPlural
Nominativeśubhāvahā śubhāvahe śubhāvahāḥ
Vocativeśubhāvahe śubhāvahe śubhāvahāḥ
Accusativeśubhāvahām śubhāvahe śubhāvahāḥ
Instrumentalśubhāvahayā śubhāvahābhyām śubhāvahābhiḥ
Dativeśubhāvahāyai śubhāvahābhyām śubhāvahābhyaḥ
Ablativeśubhāvahāyāḥ śubhāvahābhyām śubhāvahābhyaḥ
Genitiveśubhāvahāyāḥ śubhāvahayoḥ śubhāvahānām
Locativeśubhāvahāyām śubhāvahayoḥ śubhāvahāsu

Adverb -śubhāvaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria