Declension table of ?śubhāvaha

Deva

NeuterSingularDualPlural
Nominativeśubhāvaham śubhāvahe śubhāvahāni
Vocativeśubhāvaha śubhāvahe śubhāvahāni
Accusativeśubhāvaham śubhāvahe śubhāvahāni
Instrumentalśubhāvahena śubhāvahābhyām śubhāvahaiḥ
Dativeśubhāvahāya śubhāvahābhyām śubhāvahebhyaḥ
Ablativeśubhāvahāt śubhāvahābhyām śubhāvahebhyaḥ
Genitiveśubhāvahasya śubhāvahayoḥ śubhāvahānām
Locativeśubhāvahe śubhāvahayoḥ śubhāvaheṣu

Compound śubhāvaha -

Adverb -śubhāvaham -śubhāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria