Declension table of ?śubhātmaka

Deva

NeuterSingularDualPlural
Nominativeśubhātmakam śubhātmake śubhātmakāni
Vocativeśubhātmaka śubhātmake śubhātmakāni
Accusativeśubhātmakam śubhātmake śubhātmakāni
Instrumentalśubhātmakena śubhātmakābhyām śubhātmakaiḥ
Dativeśubhātmakāya śubhātmakābhyām śubhātmakebhyaḥ
Ablativeśubhātmakāt śubhātmakābhyām śubhātmakebhyaḥ
Genitiveśubhātmakasya śubhātmakayoḥ śubhātmakānām
Locativeśubhātmake śubhātmakayoḥ śubhātmakeṣu

Compound śubhātmaka -

Adverb -śubhātmakam -śubhātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria