Declension table of ?śubhātmaka

Deva

MasculineSingularDualPlural
Nominativeśubhātmakaḥ śubhātmakau śubhātmakāḥ
Vocativeśubhātmaka śubhātmakau śubhātmakāḥ
Accusativeśubhātmakam śubhātmakau śubhātmakān
Instrumentalśubhātmakena śubhātmakābhyām śubhātmakaiḥ śubhātmakebhiḥ
Dativeśubhātmakāya śubhātmakābhyām śubhātmakebhyaḥ
Ablativeśubhātmakāt śubhātmakābhyām śubhātmakebhyaḥ
Genitiveśubhātmakasya śubhātmakayoḥ śubhātmakānām
Locativeśubhātmake śubhātmakayoḥ śubhātmakeṣu

Compound śubhātmaka -

Adverb -śubhātmakam -śubhātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria