Declension table of ?śubhāsana

Deva

MasculineSingularDualPlural
Nominativeśubhāsanaḥ śubhāsanau śubhāsanāḥ
Vocativeśubhāsana śubhāsanau śubhāsanāḥ
Accusativeśubhāsanam śubhāsanau śubhāsanān
Instrumentalśubhāsanena śubhāsanābhyām śubhāsanaiḥ śubhāsanebhiḥ
Dativeśubhāsanāya śubhāsanābhyām śubhāsanebhyaḥ
Ablativeśubhāsanāt śubhāsanābhyām śubhāsanebhyaḥ
Genitiveśubhāsanasya śubhāsanayoḥ śubhāsanānām
Locativeśubhāsane śubhāsanayoḥ śubhāsaneṣu

Compound śubhāsana -

Adverb -śubhāsanam -śubhāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria