Declension table of ?śubhārthinī

Deva

FeminineSingularDualPlural
Nominativeśubhārthinī śubhārthinyau śubhārthinyaḥ
Vocativeśubhārthini śubhārthinyau śubhārthinyaḥ
Accusativeśubhārthinīm śubhārthinyau śubhārthinīḥ
Instrumentalśubhārthinyā śubhārthinībhyām śubhārthinībhiḥ
Dativeśubhārthinyai śubhārthinībhyām śubhārthinībhyaḥ
Ablativeśubhārthinyāḥ śubhārthinībhyām śubhārthinībhyaḥ
Genitiveśubhārthinyāḥ śubhārthinyoḥ śubhārthinīnām
Locativeśubhārthinyām śubhārthinyoḥ śubhārthinīṣu

Compound śubhārthini - śubhārthinī -

Adverb -śubhārthini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria