Declension table of ?śubhārthin

Deva

NeuterSingularDualPlural
Nominativeśubhārthi śubhārthinī śubhārthīni
Vocativeśubhārthin śubhārthi śubhārthinī śubhārthīni
Accusativeśubhārthi śubhārthinī śubhārthīni
Instrumentalśubhārthinā śubhārthibhyām śubhārthibhiḥ
Dativeśubhārthine śubhārthibhyām śubhārthibhyaḥ
Ablativeśubhārthinaḥ śubhārthibhyām śubhārthibhyaḥ
Genitiveśubhārthinaḥ śubhārthinoḥ śubhārthinām
Locativeśubhārthini śubhārthinoḥ śubhārthiṣu

Compound śubhārthi -

Adverb -śubhārthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria