Declension table of ?śubhārcitā

Deva

FeminineSingularDualPlural
Nominativeśubhārcitā śubhārcite śubhārcitāḥ
Vocativeśubhārcite śubhārcite śubhārcitāḥ
Accusativeśubhārcitām śubhārcite śubhārcitāḥ
Instrumentalśubhārcitayā śubhārcitābhyām śubhārcitābhiḥ
Dativeśubhārcitāyai śubhārcitābhyām śubhārcitābhyaḥ
Ablativeśubhārcitāyāḥ śubhārcitābhyām śubhārcitābhyaḥ
Genitiveśubhārcitāyāḥ śubhārcitayoḥ śubhārcitānām
Locativeśubhārcitāyām śubhārcitayoḥ śubhārcitāsu

Adverb -śubhārcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria