Declension table of ?śubhānvita

Deva

NeuterSingularDualPlural
Nominativeśubhānvitam śubhānvite śubhānvitāni
Vocativeśubhānvita śubhānvite śubhānvitāni
Accusativeśubhānvitam śubhānvite śubhānvitāni
Instrumentalśubhānvitena śubhānvitābhyām śubhānvitaiḥ
Dativeśubhānvitāya śubhānvitābhyām śubhānvitebhyaḥ
Ablativeśubhānvitāt śubhānvitābhyām śubhānvitebhyaḥ
Genitiveśubhānvitasya śubhānvitayoḥ śubhānvitānām
Locativeśubhānvite śubhānvitayoḥ śubhānviteṣu

Compound śubhānvita -

Adverb -śubhānvitam -śubhānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria