Declension table of ?śubhānvita

Deva

MasculineSingularDualPlural
Nominativeśubhānvitaḥ śubhānvitau śubhānvitāḥ
Vocativeśubhānvita śubhānvitau śubhānvitāḥ
Accusativeśubhānvitam śubhānvitau śubhānvitān
Instrumentalśubhānvitena śubhānvitābhyām śubhānvitaiḥ śubhānvitebhiḥ
Dativeśubhānvitāya śubhānvitābhyām śubhānvitebhyaḥ
Ablativeśubhānvitāt śubhānvitābhyām śubhānvitebhyaḥ
Genitiveśubhānvitasya śubhānvitayoḥ śubhānvitānām
Locativeśubhānvite śubhānvitayoḥ śubhānviteṣu

Compound śubhānvita -

Adverb -śubhānvitam -śubhānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria