Declension table of ?śubhānandā

Deva

FeminineSingularDualPlural
Nominativeśubhānandā śubhānande śubhānandāḥ
Vocativeśubhānande śubhānande śubhānandāḥ
Accusativeśubhānandām śubhānande śubhānandāḥ
Instrumentalśubhānandayā śubhānandābhyām śubhānandābhiḥ
Dativeśubhānandāyai śubhānandābhyām śubhānandābhyaḥ
Ablativeśubhānandāyāḥ śubhānandābhyām śubhānandābhyaḥ
Genitiveśubhānandāyāḥ śubhānandayoḥ śubhānandānām
Locativeśubhānandāyām śubhānandayoḥ śubhānandāsu

Adverb -śubhānandam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria