Declension table of ?śubhānanā

Deva

FeminineSingularDualPlural
Nominativeśubhānanā śubhānane śubhānanāḥ
Vocativeśubhānane śubhānane śubhānanāḥ
Accusativeśubhānanām śubhānane śubhānanāḥ
Instrumentalśubhānanayā śubhānanābhyām śubhānanābhiḥ
Dativeśubhānanāyai śubhānanābhyām śubhānanābhyaḥ
Ablativeśubhānanāyāḥ śubhānanābhyām śubhānanābhyaḥ
Genitiveśubhānanāyāḥ śubhānanayoḥ śubhānanānām
Locativeśubhānanāyām śubhānanayoḥ śubhānanāsu

Adverb -śubhānanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria