Declension table of ?śubhāna

Deva

MasculineSingularDualPlural
Nominativeśubhānaḥ śubhānau śubhānāḥ
Vocativeśubhāna śubhānau śubhānāḥ
Accusativeśubhānam śubhānau śubhānān
Instrumentalśubhānena śubhānābhyām śubhānaiḥ śubhānebhiḥ
Dativeśubhānāya śubhānābhyām śubhānebhyaḥ
Ablativeśubhānāt śubhānābhyām śubhānebhyaḥ
Genitiveśubhānasya śubhānayoḥ śubhānānām
Locativeśubhāne śubhānayoḥ śubhāneṣu

Compound śubhāna -

Adverb -śubhānam -śubhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria