Declension table of ?śubhākaragupta

Deva

MasculineSingularDualPlural
Nominativeśubhākaraguptaḥ śubhākaraguptau śubhākaraguptāḥ
Vocativeśubhākaragupta śubhākaraguptau śubhākaraguptāḥ
Accusativeśubhākaraguptam śubhākaraguptau śubhākaraguptān
Instrumentalśubhākaraguptena śubhākaraguptābhyām śubhākaraguptaiḥ śubhākaraguptebhiḥ
Dativeśubhākaraguptāya śubhākaraguptābhyām śubhākaraguptebhyaḥ
Ablativeśubhākaraguptāt śubhākaraguptābhyām śubhākaraguptebhyaḥ
Genitiveśubhākaraguptasya śubhākaraguptayoḥ śubhākaraguptānām
Locativeśubhākaragupte śubhākaraguptayoḥ śubhākaragupteṣu

Compound śubhākaragupta -

Adverb -śubhākaraguptam -śubhākaraguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria