Declension table of ?śubhākṣa

Deva

MasculineSingularDualPlural
Nominativeśubhākṣaḥ śubhākṣau śubhākṣāḥ
Vocativeśubhākṣa śubhākṣau śubhākṣāḥ
Accusativeśubhākṣam śubhākṣau śubhākṣān
Instrumentalśubhākṣeṇa śubhākṣābhyām śubhākṣaiḥ śubhākṣebhiḥ
Dativeśubhākṣāya śubhākṣābhyām śubhākṣebhyaḥ
Ablativeśubhākṣāt śubhākṣābhyām śubhākṣebhyaḥ
Genitiveśubhākṣasya śubhākṣayoḥ śubhākṣāṇām
Locativeśubhākṣe śubhākṣayoḥ śubhākṣeṣu

Compound śubhākṣa -

Adverb -śubhākṣam -śubhākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria