Declension table of ?śubhāṅka

Deva

MasculineSingularDualPlural
Nominativeśubhāṅkaḥ śubhāṅkau śubhāṅkāḥ
Vocativeśubhāṅka śubhāṅkau śubhāṅkāḥ
Accusativeśubhāṅkam śubhāṅkau śubhāṅkān
Instrumentalśubhāṅkena śubhāṅkābhyām śubhāṅkaiḥ śubhāṅkebhiḥ
Dativeśubhāṅkāya śubhāṅkābhyām śubhāṅkebhyaḥ
Ablativeśubhāṅkāt śubhāṅkābhyām śubhāṅkebhyaḥ
Genitiveśubhāṅkasya śubhāṅkayoḥ śubhāṅkānām
Locativeśubhāṅke śubhāṅkayoḥ śubhāṅkeṣu

Compound śubhāṅka -

Adverb -śubhāṅkam -śubhāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria