Declension table of ?śubhāṅginī

Deva

FeminineSingularDualPlural
Nominativeśubhāṅginī śubhāṅginyau śubhāṅginyaḥ
Vocativeśubhāṅgini śubhāṅginyau śubhāṅginyaḥ
Accusativeśubhāṅginīm śubhāṅginyau śubhāṅginīḥ
Instrumentalśubhāṅginyā śubhāṅginībhyām śubhāṅginībhiḥ
Dativeśubhāṅginyai śubhāṅginībhyām śubhāṅginībhyaḥ
Ablativeśubhāṅginyāḥ śubhāṅginībhyām śubhāṅginībhyaḥ
Genitiveśubhāṅginyāḥ śubhāṅginyoḥ śubhāṅginīnām
Locativeśubhāṅginyām śubhāṅginyoḥ śubhāṅginīṣu

Compound śubhāṅgini - śubhāṅginī -

Adverb -śubhāṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria