Declension table of ?śubhāṅgin

Deva

NeuterSingularDualPlural
Nominativeśubhāṅgi śubhāṅginī śubhāṅgīni
Vocativeśubhāṅgin śubhāṅgi śubhāṅginī śubhāṅgīni
Accusativeśubhāṅgi śubhāṅginī śubhāṅgīni
Instrumentalśubhāṅginā śubhāṅgibhyām śubhāṅgibhiḥ
Dativeśubhāṅgine śubhāṅgibhyām śubhāṅgibhyaḥ
Ablativeśubhāṅginaḥ śubhāṅgibhyām śubhāṅgibhyaḥ
Genitiveśubhāṅginaḥ śubhāṅginoḥ śubhāṅginām
Locativeśubhāṅgini śubhāṅginoḥ śubhāṅgiṣu

Compound śubhāṅgi -

Adverb -śubhāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria