Declension table of ?śubhāṅgin

Deva

MasculineSingularDualPlural
Nominativeśubhāṅgī śubhāṅginau śubhāṅginaḥ
Vocativeśubhāṅgin śubhāṅginau śubhāṅginaḥ
Accusativeśubhāṅginam śubhāṅginau śubhāṅginaḥ
Instrumentalśubhāṅginā śubhāṅgibhyām śubhāṅgibhiḥ
Dativeśubhāṅgine śubhāṅgibhyām śubhāṅgibhyaḥ
Ablativeśubhāṅginaḥ śubhāṅgibhyām śubhāṅgibhyaḥ
Genitiveśubhāṅginaḥ śubhāṅginoḥ śubhāṅginām
Locativeśubhāṅgini śubhāṅginoḥ śubhāṅgiṣu

Compound śubhāṅgi -

Adverb -śubhāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria