Declension table of ?śubhāṣṭakaṭīkā

Deva

FeminineSingularDualPlural
Nominativeśubhāṣṭakaṭīkā śubhāṣṭakaṭīke śubhāṣṭakaṭīkāḥ
Vocativeśubhāṣṭakaṭīke śubhāṣṭakaṭīke śubhāṣṭakaṭīkāḥ
Accusativeśubhāṣṭakaṭīkām śubhāṣṭakaṭīke śubhāṣṭakaṭīkāḥ
Instrumentalśubhāṣṭakaṭīkayā śubhāṣṭakaṭīkābhyām śubhāṣṭakaṭīkābhiḥ
Dativeśubhāṣṭakaṭīkāyai śubhāṣṭakaṭīkābhyām śubhāṣṭakaṭīkābhyaḥ
Ablativeśubhāṣṭakaṭīkāyāḥ śubhāṣṭakaṭīkābhyām śubhāṣṭakaṭīkābhyaḥ
Genitiveśubhāṣṭakaṭīkāyāḥ śubhāṣṭakaṭīkayoḥ śubhāṣṭakaṭīkānām
Locativeśubhāṣṭakaṭīkāyām śubhāṣṭakaṭīkayoḥ śubhāṣṭakaṭīkāsu

Adverb -śubhāṣṭakaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria