Declension table of ?śubhaṃyikā

Deva

FeminineSingularDualPlural
Nominativeśubhaṃyikā śubhaṃyike śubhaṃyikāḥ
Vocativeśubhaṃyike śubhaṃyike śubhaṃyikāḥ
Accusativeśubhaṃyikām śubhaṃyike śubhaṃyikāḥ
Instrumentalśubhaṃyikayā śubhaṃyikābhyām śubhaṃyikābhiḥ
Dativeśubhaṃyikāyai śubhaṃyikābhyām śubhaṃyikābhyaḥ
Ablativeśubhaṃyikāyāḥ śubhaṃyikābhyām śubhaṃyikābhyaḥ
Genitiveśubhaṃyikāyāḥ śubhaṃyikayoḥ śubhaṃyikānām
Locativeśubhaṃyikāyām śubhaṃyikayoḥ śubhaṃyikāsu

Adverb -śubhaṃyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria