Declension table of ?śubhaṃyāvanā

Deva

FeminineSingularDualPlural
Nominativeśubhaṃyāvanā śubhaṃyāvane śubhaṃyāvanāḥ
Vocativeśubhaṃyāvane śubhaṃyāvane śubhaṃyāvanāḥ
Accusativeśubhaṃyāvanām śubhaṃyāvane śubhaṃyāvanāḥ
Instrumentalśubhaṃyāvanayā śubhaṃyāvanābhyām śubhaṃyāvanābhiḥ
Dativeśubhaṃyāvanāyai śubhaṃyāvanābhyām śubhaṃyāvanābhyaḥ
Ablativeśubhaṃyāvanāyāḥ śubhaṃyāvanābhyām śubhaṃyāvanābhyaḥ
Genitiveśubhaṃyāvanāyāḥ śubhaṃyāvanayoḥ śubhaṃyāvanānām
Locativeśubhaṃyāvanāyām śubhaṃyāvanayoḥ śubhaṃyāvanāsu

Adverb -śubhaṃyāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria