Declension table of ?śubhaṃyāvan

Deva

MasculineSingularDualPlural
Nominativeśubhaṃyāvā śubhaṃyāvānau śubhaṃyāvānaḥ
Vocativeśubhaṃyāvan śubhaṃyāvānau śubhaṃyāvānaḥ
Accusativeśubhaṃyāvānam śubhaṃyāvānau śubhaṃyāvnaḥ
Instrumentalśubhaṃyāvnā śubhaṃyāvabhyām śubhaṃyāvabhiḥ
Dativeśubhaṃyāvne śubhaṃyāvabhyām śubhaṃyāvabhyaḥ
Ablativeśubhaṃyāvnaḥ śubhaṃyāvabhyām śubhaṃyāvabhyaḥ
Genitiveśubhaṃyāvnaḥ śubhaṃyāvnoḥ śubhaṃyāvnām
Locativeśubhaṃyāvni śubhaṃyāvani śubhaṃyāvnoḥ śubhaṃyāvasu

Compound śubhaṃyāva -

Adverb -śubhaṃyāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria